Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stove Sanskrit Meaning

अग्निकुण्डम्, अङ्गारगुप्तिः, अङ्गारिणी, अधिश्रयणी, अन्तिका, अश्मन्तम्, असमन्तम्, आन्दिका, उद्धनम्, उद्धानि, उद्धारम्, उष्मानम्, चुल्लिः

Definition

मृद्-लोह-इष्टिकादिभिः निर्मितं पाकार्थम् अग्निपात्रम्।
लघु चुल्लिका यस्योपरि दुग्धादयः पाच्यन्ते।
भृष्टकारस्य उखा।
मृद्धात्वादिभिः विनिर्मितः आधारः यस्मिन् खाद्यं तथा च अन्यानि वस्तूनि स्थाप्यन्ते।
यः अभिनयेन अङ्गादिवैकृत्येन वा जनेषु हास्यम् उत्पादयति।

Example

भोजनोत्तपनार्थं माता चुल्लिं प्रज्वालयति।
सीता चुल्लिकायां दुग्धं तपति।
सः आपाके इन्धनं स्थापयति।
धात्वोः आलेखितं पात्रं शोभते।
अस्य क्रीडाचक्रस्य विदूषकः अतीव हास्यकारी।