Straight Sanskrit Meaning
अकुटिल, अजिह्म, अञ्जस, अनराल, अभुग्न, अवक्र, निःसंकोचम्, प्रगुण, विषमलिङ्गी, वीत, सरल
Definition
यः स्वभावेन सत्यं वदति।
यद् शङ्कितः नास्ति।
चिन्तायाः विरहितत्वम्।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यत् सुखेन कर्तुं शक्यते।
निर्गतः आमयो यस्मात्।
अकपटी सत्शीलः।
यस्मात् मलं दूरीकृतम्।
पृष्ठेन शयानः।
यद् क्लिष्टं नास्ति।
अत्यन्तम् श्रेयान्।
यस्य कापि चिन्ता
Example
युधिष्ठिरः सत्यशीलः आसीत्।
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
सः स्वकक्षे निश्चिन्ततया अस्वपित्।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सन्तः सदा पूजार्हाः सन्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
भुक्त्वा उत्तानेन न शयितव्यम्
Drink in SanskritRuin in SanskritMastery in SanskritHope in SanskritLight in SanskritTenfold in SanskritCardamon in SanskritRequest in SanskritEntering in SanskritRushing in SanskritShiver in SanskritLantern in SanskritPtyalise in SanskritPull A Fast One On in SanskritSense Of Touch in SanskritGuiltiness in SanskritTake Away in SanskritCrow in SanskritValorousness in SanskritSeedy in Sanskrit