Strain Sanskrit Meaning
शुध्
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
वयं मनोः वंशजाः।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
Diverting in SanskritYearn in SanskritHarry in SanskritTumescent in SanskritWidow in SanskritLion in SanskritRespect in SanskritCourageous in SanskritFresh in SanskritCome Along in SanskritDig in SanskritRuiner in SanskritDissolve in SanskritContentment in SanskritLordliness in SanskritUnable in SanskritDelight in SanskritEquator in SanskritPunk in SanskritBegetter in Sanskrit