Strained Sanskrit Meaning
अप्रकृत, अयाथार्थिक, अस्वाभाविक
Definition
पूजार्थे योग्यः।
कल्पनोद्भवः।
यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
प्रकृतेः विरुद्धः।
भक्षणीयद्रव्यम्।
यद् युक्तं नास्ति।
यत् शुद्धं न वर्तते।
मानवेन निर्मितम्।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
यत् अपहर्तुं योग्यम्।
वैद्यकशास्त्रानुसारेण सः व्याधिः यः शल्यक्
Example
गौतमः बुद्धः पूजनीयः अस्ति।
सः कल्पितां कथां शृणोति।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
अद्यत्वे तस्मिन् अस्वाभाविकानि लक्षणानि दृश्यन्ते।
खाद्यानि फलानि क्षालयित्वा एव भक्षणीयानि।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
आपणिकः मह्यं क
Bring Out in SanskritCome On in SanskritSundown in SanskritAffront in SanskritPromenade in SanskritRama in SanskritAnvil in SanskritScarlet Wisteria Tree in SanskritCoordinate in SanskritFourscore in SanskritRawness in SanskritRest in SanskritFemale Person in SanskritUnthought in SanskritCreative Activity in SanskritPool in SanskritNubile in SanskritPerpetual in SanskritLentil in SanskritIdol in Sanskrit