Strait Sanskrit Meaning
प्रणाली
Definition
यस्य सङ्कोचः जातः।
यः केनापि कार्यादिना पीडितः।
दरिद्रस्य अवस्था भावो वा।
सः लघुजलनिःसारणमार्गः यः सागरद्वयं खातद्वयं समायुनक्ति।
Example
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
कोरियायाः प्रणाली प्राच्यां स्थितस्य चीनदेशस्थं सागरं तथा च जपानदेशस्थं सागरं समायुनक्ति।
Rapidity in SanskritPrivate in SanskritKnotty in SanskritArmored in SanskritSplit in SanskritHunchbacked in SanskritWorth in SanskritCalled in SanskritSummon in SanskritSadness in SanskritPair Of Scissors in Sanskrit10000 in SanskritSexual Practice in SanskritPrecaution in SanskritLack in SanskritWounded in SanskritChirrup in SanskritTake Stock in SanskritBurden in SanskritStubbornness in Sanskrit