Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Strange Sanskrit Meaning

अद्भुत, कुतुहलजनक, विलक्षण, विस्मयकारक, विस्मयजनक

Definition

यः न जायते।
विना कमपि सङ्केतम्।
परसम्बन्धि।
भविष्यत्कालीनः।
यद् सदृशं अन्यद् नास्ति।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
यः न आगतः।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः।
सः यं स्वजनं न मन्यते।
आश्चर्यजन्यवस्तु।

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
वयम् अनागतस्य मित्रस्य प्रतीक्षां कुर्