Strange Sanskrit Meaning
अद्भुत, कुतुहलजनक, विलक्षण, विस्मयकारक, विस्मयजनक
Definition
यः न जायते।
विना कमपि सङ्केतम्।
परसम्बन्धि।
भविष्यत्कालीनः।
यद् सदृशं अन्यद् नास्ति।
यद् न ज्ञातम्।
यः जिज्ञासां उत्पादयति।
यः विशेषलक्षणैः युक्तः।
यः न आगतः।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः।
सः यं स्वजनं न मन्यते।
आश्चर्यजन्यवस्तु।
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
अद्य एका विस्मयकारिका घटना अघटत।
मत्स्यनारी इति एकः अपूर्वः जीवः।
वयम् अनागतस्य मित्रस्य प्रतीक्षां कुर्
Tire in SanskritCover in SanskritMechanization in SanskritHooter in SanskritList in SanskritEpilog in SanskritVictor in SanskritIndependent in SanskritKiss in SanskritContented in SanskritFat in SanskritKing Of Beasts in SanskritCicer Arietinum in SanskritTake in SanskritFloor in SanskritWinner in SanskritFalls in SanskritArmoured Combat Vehicle in SanskritGrow in SanskritWorld-wide in Sanskrit