Stranger Sanskrit Meaning
अज्ञातः, अनभ्यस्तः, अन्यजनः, अपरिचितः, परपुरुषः, पारक्यः
Definition
अन्यत् देशस्थः।
यः ज्ञातः नास्ति।
अन्यदेशस्य निवासी।
अन्यदेशसम्बन्धी।
अन्यस्मात् नगरात् देशात् वा आगतः।
Example
प्रतिदिने भारते नैके विदेशीयाः पर्यटकाः आगच्छन्ति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
अस्माकं देशम् आगताः विदेशिनः अस्माभिः समादर्तव्याः।
अस्मिन् हाटे प्रायः सर्वाणि विदेशीनि वस्तूनि सन्ति।
एषः गणः वैदेशिकान् परिवञ्चयति।
Poverty in SanskritAlarmed in SanskritMundane in SanskritFriction in SanskritStated in SanskritInfant in SanskritAwareness in SanskritSwoon in SanskritHolier-than-thou in SanskritAdorned in SanskritGallivant in SanskritChafe in SanskritBelatedly in SanskritPerquisite in SanskritGibber in SanskritCalculable in SanskritCerebrate in SanskritPester in SanskritFrailness in SanskritDrapery in Sanskrit