Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stratagem Sanskrit Meaning

अपदेशः, उपायः, क्लृप्तिः, छलः, व्यपदेशः, शाठ्यम्

Definition

एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।

Example

रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।

धोखं स्वादिष्टम् अस्ति।