Stream Sanskrit Meaning
अभिष्यन्दः, क्षर्, निस्यन्दः, पयस्य, परिस्रु, प्रवह्, प्रवाहः, प्रसृ, प्रस्यन्द्, प्रस्रवः, प्रस्रावः, प्रस्रु, वह्, सरित्-प्रवाहः, संसृ, स्यन्दः, स्यन्दनम्, स्यन्द्, स्रवः, स्रवणम्, स्रावः, स्रु, स्रोतः
Definition
वृक्षाङ्गविशेषः।
धान्य-विशेषः, माषस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य च चणकाः भक्ष्यन्ते आयुर्वेदे अस्य गुणविशेषाः स्निग्धत्व-बहुमलकरत्व-शोषणत्व-श्लेष्मकारित्वादयः निर्दिष्टाः झटिति रक्त-पित्त-प्रकोपणत्वम्।
सस्य-विशेषः, यस्य बीजरूपाः कषायाः यावानलाः भोजने उपयुज्यन्ते।
द्रवपदार्थस्य वहनक्रिया।
जलस्य सः
Example
श्रम-सुखवद्भिः नरैः माषाः नित्यं सेवनीयाः इति बहुभिः मन्यते
पर्वतप्रदेशे पाषाणसिकतादिषु नदी मार्गम् आक्रमति ।/ पाणिनेः न नदी गङ्गा यमुना न नदी स्थली।
माता घटात् चषके दुग्धं निक्षिपति।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
यात्रिजनाः न्यग्रोधस्य छायायां श्राम्यन्ति।
नन्दिकेश्वरः शिवस्य द्वारपालः अस्ति।
जैनानां सम्प