Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Strength Sanskrit Meaning

आयत्तिः, उत्साहः, गाढता, तवस्यम्, दिव्यदृष्टिः, प्रबलता, बलम्, भृशता

Definition

प्रकृष्टः धर्मः।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
सुजनस्य भावः।
धारणस्य शक्तिः।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
कृष्णस्य

Example

सद्गुणः नराणाम् आभूषणम्।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन्मन्त्री सुसुतः प्रिया प्रियतमा भक