Stress Sanskrit Meaning
आतति
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
शारीरकानि कष्टानि।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
कृष्णस्य ज्येष्ठः भ्राता यः रोहिण्याः पुत्रः आसीत्।
शीघ्रस्य अवस्था।
अत्यन्तेन विततिकृतस्य भावः।
भयादिभिः मस्तिष्के विद्यमानानां शिराणां तननस्य
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
भारतदेशस्य सेना शत्रुं पराजयत।
बलरामः शेषनागस्य अवतारः अस्ति इति मन्यन्ते।
वायुः शीघ्रतया वहति।
आतत्या रज्जुध्वंसः भवति।
मानसिक्याः आतत्याः सः व्याधिग्रस्तः जातः।
नियमितेन व
Rock in SanskritMat in SanskritPanic in SanskritBeset in SanskritConclusion in SanskritPerforming in SanskritViii in SanskritDivision in SanskritSplit Up in SanskritLeave in SanskritInferiority in SanskritTax Revenue in SanskritNourishing in SanskritDismiss in SanskritIneffectualness in SanskritSharp in SanskritAdvance in SanskritVoucher in SanskritClash in SanskritShun in Sanskrit