Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stressed Sanskrit Meaning

ग्रस्त

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
यः दानं ददाति।
यः पीडाम् अनुभवति।
यः ग्रासीकृतः।

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
व्याधिभिः ग्रस्तः सः उपचारान् न करोति।
राहुणा केतुना च ग्रस्तः चन्द्रमाः न दृश्यते।