Stressed Sanskrit Meaning
ग्रस्त
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
यः दानं ददाति।
यः पीडाम् अनुभवति।
यः ग्रासीकृतः।
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
व्याधिभिः ग्रस्तः सः उपचारान् न करोति।
राहुणा केतुना च ग्रस्तः चन्द्रमाः न दृश्यते।
Nationalist in SanskritImitate in SanskritHalf Dozen in SanskritAutomation in SanskritUsable in SanskritQuadruped in SanskritJust As in SanskritLoom in SanskritExcretion in SanskritFly in SanskritUnhinge in SanskritDirectly in SanskritEasy in SanskritIronwood Tree in SanskritBasil in SanskritMirror Image in SanskritChampaign in SanskritCop in SanskritNoose in SanskritAcquire in Sanskrit