Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stretch Sanskrit Meaning

अभितन्, अभिप्रसार्, अवतन्, द्राघ्, परितन्, परिप्रथ्, पादय, वियम्, व्याक्षिप्, सम्प्रसार्, हस्तय

Definition

आलस्यं दूरीकरणार्थे शरीरवितनस्य क्रिया।
प्रसारणात्मकः व्यापारः।

यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।
कर्षणस्य अवस्था भावः वा।
विविधेषु क्षेत्रेषु अभिव्यापनप्रेरणानुकूलः व्यापारः।
कार्यस्य विस्तृतीकरणम्।

Example

सः तल्पात् गात्रभञ्जनं कुर्वन् जागरति।
सा आतपे धौतानि वस्त्राणि आच्छादयति।

चुम्बके आकर्षणं भवति।
मम पादयोः शिरासु आततिः आगता।
बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
भवान् अनावश्यकं प्रपञ्चनं मा करोतु।
सूर्यप्रकाशस्य आवपनेन भूमिः शोभते।