Stretch Sanskrit Meaning
अभितन्, अभिप्रसार्, अवतन्, द्राघ्, परितन्, परिप्रथ्, पादय, वियम्, व्याक्षिप्, सम्प्रसार्, हस्तय
Definition
आलस्यं दूरीकरणार्थे शरीरवितनस्य क्रिया।
प्रसारणात्मकः व्यापारः।
यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।
कर्षणस्य अवस्था भावः वा।
विविधेषु क्षेत्रेषु अभिव्यापनप्रेरणानुकूलः व्यापारः।
कार्यस्य विस्तृतीकरणम्।
Example
सः तल्पात् गात्रभञ्जनं कुर्वन् जागरति।
सा आतपे धौतानि वस्त्राणि आच्छादयति।
चुम्बके आकर्षणं भवति।
मम पादयोः शिरासु आततिः आगता।
बौद्धाः बौद्धमतं नैकेषु देशेषु प्रसारयाञ्चक्रिरे।
भवान् अनावश्यकं प्रपञ्चनं मा करोतु।
सूर्यप्रकाशस्य आवपनेन भूमिः शोभते।
Program in SanskritX in SanskritSmasher in SanskritArchipelago in SanskritHelical in SanskritRawness in SanskritGet Down in SanskritMan in SanskritAndroid in SanskritVacate in SanskritFoursome in SanskritAltruism in SanskritBrave in SanskritPile Up in SanskritExaggeration in SanskritSlumber in SanskritArrive At in SanskritTribe in SanskritOrchid in SanskritDubitable in Sanskrit