Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stretch Out Sanskrit Meaning

अभितन्, अभिप्रसार्, अवतन्, द्राघ्, परितन्, परिप्रथ्, पादय, वियम्, व्याक्षिप्, सम्प्रसार्, हस्तय

Definition

हस्तौ पादौ च प्रसार्य किञ्चित् शयनसदृशावस्थायाम् आसनात्मकः व्यापारः।
मेदोवृद्ध्यनुकूलः व्यापारः।

Example

आपणात् आगतेन तेन सुखासने स्वशरीरं पर्यप्रथत।
हस्तात् च्युतानि पुस्तकानि भूमौ अपाकिरन्।
इदानीं सा अतीव मेद्यति।