Strict Sanskrit Meaning
उग्र, उग्रशासक, कठोर, दृढ, हठधर्मिन्
Definition
यः जायते।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
यद् गवादिभिः भक्ष्यते।
यः सभ्यः नास्ति।
यस्य कापि चिन्ता नास्ति।
तेजोयुक्तम्।
यद् विधीयते।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्य रूपम् अपकृष्टम्
Example
जातस्य मृत्युः ध्रुवम्।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
गौः तृणं खादति।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
अस्य कार्यार्थे
Acne in SanskritJealousy in SanskritStrike in SanskritTit in SanskritCogitate in SanskritWatch in SanskritTwenty-four Hours in SanskritInadvertence in SanskritKos in SanskritOculus in SanskritEggplant Bush in SanskritWait in Sanskrit70 in SanskritDaily in SanskritMight in SanskritChild's Play in SanskritCrummy in SanskritGetable in SanskritChinese Parsley in SanskritKnock in Sanskrit