Stride Sanskrit Meaning
अति-इ, अतिक्रम्, अतितॄ, अध्याक्रम्, अध्यारुह्, अभ्युत्तॄ, आक्रम्, आरुह्, उत्क्रम्, क्रमः, तॄ, निस्तॄ, पदं, पदान्तरम्, प्रक्रम्, प्रतॄ, प्रोत्तॄ, लङ्घ्, विक्रम्, वितॄ, व्यतिव्रज्
Definition
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
उत्प्लवनस्य क्रिया।
उत्प्लवनपूर्वकः एकस्मात् स्थानात् अन्यस्थानसंयोगानुकूलः व्यापारः।
दीर्घपादन्यासयुक्तः एकस्मात् स्थानात् अन्यस्थानसंयोगानुकूलः व्यापारः।
अग्रे गमनम्।
Example
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
तेन प्लुत्या कुल्या पारं कृता।
वयं पाठशलां गन्तुम् एकं सरः लङ्घामः।
बन्दिः कारागृहस्य भित्तिम् आक्रामत्।
सेनापतिः सैनिकानां प्रयाणस्य विषये अकथयत्।
Grass in SanskritPrick in SanskritSinful in SanskritBurden in SanskritSporting Lady in SanskritCu in SanskritMad in SanskritDue East in SanskritNose in SanskritHanuman in SanskritBlister in SanskritArrive At in SanskritDeveloped in SanskritPoor in SanskritCoat in SanskritSun in SanskritFor Sure in SanskritRise in SanskritNightmare in SanskritThievery in Sanskrit