Strike Sanskrit Meaning
अभिहन्, घोषय, परस्पर संघट्ट्, परस्पर सङ्घट्ट्, समाहन्, संहन्, हन्, हृदि निधा, हृदि निवेशय, हृदि न्यस्, हृदि विनिवेशय, हृदि स्थिरय
Definition
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चाक्षुषज्ञानभवनानुकूलः व्यापारः।
दुःखं विरोधम् असन्तोषं वा प्रदर्शयितुं कार्यालयादीनां कर्मकरैः जनैः वा आपणकादीनां पिधानस्य क्रिया।
आघातेन ध्वनेः उत्पन्नानुकूलः व्यापारः।
सौकर्यातिशयेन वाद्यस्य शब्दनानुकूलः व्यापारः।
यद् वाद्यते।
घटीयन्त्रकर्तृकः समयज्ञापनानुकूलः व्यापारः।
परकार्ये अनध
Example
मन्दिरे घण्टा क्वणति।
विवाहमण्डपे सानिका संवादयते।
उत्सवे नैकानि वाद्यानि सन्ति।
घटीयन्त्रं चतुर्वादनसमयं घोषयति।
श्रान्तः पथिकः विश्रामार्थं वृक्षस्य अधः अशेत।
पितापुत्रयोः विवादे त्वं किमर्थं मध्ये तिष्ठसि।
राजनान्दग्रामात् दुर्गे गच्छति शिवनाथनदी वर्तते।