Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

String Sanskrit Meaning

गुम्फ्, ग्रन्थय, दृभ्, रचय, वटय, विरचय, संग्रन्थ्, सङ्ग्रन्थ्

Definition

कांस्यतालसदृशं वाद्यम्।
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
परस्परसम्बद्धाः घटनादयः ये सक्रमं प्रवर्तन्ते।
धातुं वितत्य प्राप्तः तन्तुसदृशः पदा

Example

कीर्तने बहूनि घनानि वाद्यन्ते।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सा रजतस्य अलङ्कारान् धारयति।
एषः दूरध्वनेः तन्तुः अस्ति।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
मम