String Sanskrit Meaning
गुम्फ्, ग्रन्थय, दृभ्, रचय, वटय, विरचय, संग्रन्थ्, सङ्ग्रन्थ्
Definition
कांस्यतालसदृशं वाद्यम्।
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
चक्षोः तारा।
श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।
परस्परसम्बद्धाः घटनादयः ये सक्रमं प्रवर्तन्ते।
धातुं वितत्य प्राप्तः तन्तुसदृशः पदा
Example
कीर्तने बहूनि घनानि वाद्यन्ते।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सा रजतस्य अलङ्कारान् धारयति।
एषः दूरध्वनेः तन्तुः अस्ति।
परस्परं पत्रप्रेषणस्य क्रमः न अन्यथा करणीयः।
मम
Wing in SanskritUndesiring in SanskritArraignment in SanskritPoison Oak in SanskritFatalist in SanskritWad in Sanskrit12 in SanskritNaturalistic in SanskritSection in SanskritGraven in SanskritWiz in SanskritNormally in SanskritConfederation in SanskritGhost in SanskritPosition in SanskritSpit Out in SanskritAstringent in SanskritHolder in SanskritAdvance in SanskritSpoken Language in Sanskrit