Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Strip Sanskrit Meaning

अपनह्, अपहृ, अवतृ, आमुच्, उच्छादय, उन्मुच्, उन्मोचय, लुण्ठ्, वासः अपनी वस्त्रम् अपनी, व्यपकृष्, समुच्छादय

Definition

व्रणादीनां बन्धनम्।

कस्यापि सम्पत्तेः भागधेयम्।
विमानम् अवतरितुम् उड्डयितुं च निर्मितः दीर्घः मार्गः।
दैर्घ्यमापनस्य उपकरणम्।
अन्यस्य शरीरात् वस्त्रापनयनानुकूलः व्यापारः।
काष्ठवस्त्रधात्वादीनां सुपेशः समतलः दीर्घः च खण्डः।

Example

सः रुजां पट्टेन वेष्टयितुं शल्यचिकित्सकम् अगमत्। /तदस्मात् पुत्र निष्कृष्य मद्दत्तादङ्गुलीयकात् वाच्यन्ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम्।

विमानम् उड्डयनात् पूर्वं उड्डयनपथे धावति।
लघोः रेखकस्य दैर्घ्यं षट्परिमाणं यावत् अस्ति।।
माता बालकं स्नातुं विवस्त्रयति।
तक्षकः काष्ठस्य पट्टान् एकत्र