Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Stroke Sanskrit Meaning

लालनम्

Definition

लालयनस्य क्रिया।
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
बुद्धेः सत्वम्।
निपुणस्य भावः।
घण्टायाः नादम्।
शरीरे लालनेन हस्तस्पर्शनानुकूलः व्यापारः।
कस्यापि विशेषकार्यार्थे एकस्मात् स्थानात् अन्यस्थाने गमनस्य क्रिया।
वंशशलाकया विनिर्मितं पात

Example

लालनात् अनन्तरं बालकः क्रन्दनात् विरतः।
तेन दण्डेन आघातः कृतः।
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
माता बालकस्य पृष्ठं संवहति।
प्रधानमन्त्री भूकम्पेन पीडितस्य भागस्य अभ्यागमं करोति।
वंशपात्रे पुष्पाणि सन्ति।
आतङ्कवादिभिः पञ्च जनाः अहन्यन्त।