Stroll Sanskrit Meaning
विहरणम्
Definition
किमपि उद्दिश्य रक्षार्थे अटनस्य कार्यम्।
स्वास्थ्यवर्धनाय वायुसेवनोद्देशेन च प्रातः अथवा सायङ्काले उद्यानादिषु भ्रमणानुकूलः व्यापारः।
शनैः शनैः गमनस्य क्रिया।
अटनस्य क्रिया।
Example
वीराः ग्रामे रात्रिपरिक्रमणं कर्तुं गताः।
सः उद्याने अटति।
सः उपभ्रमणं कृत्वा चिन्तनं करोति।
भ्रमणं स्वास्थ्याय भवति।
Hamlet in SanskritTime To Come in SanskritHeartbeat in SanskritBanana Tree in SanskritRunaway in SanskritMirror in SanskritShadiness in SanskritFlower Petal in SanskritGanapati in SanskritHassle in SanskritSplendor in SanskritProstitute in SanskritEmbrace in SanskritContradiction in SanskritFox in SanskritBat in SanskritDemented in SanskritYogistic in SanskritSurya in SanskritSpirits in Sanskrit