Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Strong Sanskrit Meaning

अगम्य, अनाक्रमणीय, अनाक्रम्य, अभेद्य, अलङ्घनीय, अलङ्घ्य, कक्खट, कठोर, खक्खट, ग्रावन्, दुराक्रम, दुराक्राम, दुर्गम, दुर्जय, दृढ

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यः न विचलति।
यद् भेत्तुं न शक्यते।
यः ऊर्ध्वदिशि वर्धितः।
यः बलवान् अस्ति तथा च यः वीरायते।
यः नश्वरः नास्ति।
यस्य सीमा नास्ति।
यद् विभक्तं नास्ति।
यस्मिन् गतिः न

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
प्राचीनकाले राजानः दु