Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Strong Drink Sanskrit Meaning

अमृता, आसवः, इरा, कत्तोयम्, कपिशी, कश्यम्, कादम्बरी, कापिशायनम्, कामिनी, कारणम्, गन्धमादनी, गन्धोत्तमा, गुणारिष्टम्, चपला, परिश्रुता, परिश्रुत्, प्रसन्ना, प्रिया, बलवल्लभा, मत्ता, मदः, मदगन्धा, मदनी, मदिरा, मदोत्कटा, मद्यम्, मधु, मधूलिका, मनोज्ञा, महानन्दा, माधवी, माध्वीकम्, मानिका, मेधावी, मैरेयम्, मोदिनी, वरुणात्मजा, वारुणी, विधाता, वीरा, सन्धानम्, सरकः, सीता, सीधुः, सुप्रतिभा, सुरा, हलिप्रिया, हली,

Definition

अश्वानां वसतिस्थानम्।
सङ्गीते तालवाद्यप्रकारः यस्य द्वयोः पुटकयोः आघातेन नादं कुर्वन्ति।
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
एकः छन्दः

Example

अस्मिन् अश्वशालायां पञ्च अश्वाः सन्ति।
मन्दिरे तालं वादयति।
सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।
ननमयययुतेयं मालिनी भोगिलोकैः