Strongly Sanskrit Meaning
बाहुप्रसारणं कृत्वा, बाहुप्रहारं कृत्वा
Definition
तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यः अधिकः बलवान् अस्ति।
दृढतया सह।
यस्मिन् ओजः अस्ति।
यस्य स्वादः
Example
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम् अदहत्।
तेन दृढतापूर्वकं प्रहारः कृतः।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
Mineral Water in SanskritStatistician in SanskritLight in SanskritContribution in SanskritInert in SanskritSuperfluous in SanskritDeath in SanskritBouldery in SanskritChait in SanskritMain in SanskritProvision in SanskritNeem Tree in SanskritWake Up in SanskritScholarship in SanskritOfficer in SanskritStandpoint in SanskritHigh-handedness in SanskritRoute in SanskritSaffron in SanskritSnap in Sanskrit