Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Strongly Sanskrit Meaning

बाहुप्रसारणं कृत्वा, बाहुप्रहारं कृत्वा

Definition

तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यः अधिकः बलवान् अस्ति।
दृढतया सह।
यस्मिन् ओजः अस्ति।
यस्य स्वादः

Example

अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम् अदहत्।
तेन दृढतापूर्वकं प्रहारः कृतः।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।