Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Structure Sanskrit Meaning

कायिकसंरचना, सामाजिकव्यवस्था, सामाजिकसंरचना

Definition

उत्पादनस्य क्रिया।
शरीरास्थीनां समूहः।
आलेखनम् काचानिबद्धनार्थं कृता चतुष्कोनाकृतिः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
प्रतिभया नूतनस्य काव्यस्य रचनालुकूलः व्यापारः।
करणस्य क्रिया
अङ्गोपाङ्गैः सहिता रचना।

Example

तस्य अस्थिपञ्जरः अपि दृश्यते।
एतद् आलेखनम् आतायां निबधान।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
भवान् मम पितुः तुल्यः।
कस्य आकृतिः एषा।
अहम् अद्य नूतनं काव्यम् अरीरचत्।
तस्य शरीरस्य रचना अव्यङ्गा अस्ति।
मन्त्रीमहोदयः भाषणस्य प्रारूपं लिखति।
गीतस्य रूप