Strung Sanskrit Meaning
अनुबद्ध, आबद्ध, निबद्ध, बद्ध
Definition
यस्मिन् सम्बन्धे अनुबन्धः निश्चितः।
यः सेवते।
कृताच्छादनम्।
दयाभावविहीनः।
यत् बध्यते।
यः मृदु अथवा कोमलः न अस्ति।
यस्य व्यवहारः कठोरः अस्ति।
कर्णनेत्रयोः मध्यगतं स्थानम्।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
अत्यधिकमात्रया।
यः नियमानां विधीनां समयस्य च अभ्यासेन पाल
Example
निर्धारितं कार्यं सत्वरं सम्पादनीयम्।
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
कंसः क्रूरः आसीत्।
रामचरितमानस इति ग्रन्थे तुलसीदासेन दोहादीनां रचना आबद्धे छन्दसि कृता।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्ति ।
तेन गण्डमण्डलं गुल्लिकायाः लक्ष्यं कृतम्।
Echo in SanskritOral Communication in SanskritStairway in SanskritUnhinge in SanskritLetters Patent in SanskritExplain in SanskritClustering in SanskritEmbarrassed in SanskritPeace Of Mind in SanskritExpand in SanskritInnovative in SanskritClause in SanskritHemorrhoid in SanskritStealer in SanskritNature in SanskritExchanged in SanskritBeing in SanskritFlim-flam in SanskritWhite Pepper in SanskritDeviate in Sanskrit