Stub Sanskrit Meaning
उन्मूल्, प्रतिपर्णम्
Definition
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
मूलाधारात् उद्भेदनजन्य विलग्नीकरणानुकूलव्यापारः।
फलादीनां खण्डितः अंशः।
पर्णशाखादिभिः विहीनः वृक्षः।
ध्वंसानुकूलव्यापारः।
समूलं नाशनस्य क्रिया।
विगणनपत्रस्य यः भागः धारकाय लिखितप्रमाणरूपेण दीयते।
कस्यापि वस्तुनः एकः भागः।
क्वचित् स
Example
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
वातचक्रेण बहवः वृक्षाः उदमूल्यन्त।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
सः ज्वलनार्थे कुठिं छिनत्ति।
युद्धे बहवः ग्रामाः अनश्यन्।
प्रतिपर्णं रक्षितव्यम्।
इदं मन्दिरं पाषाणस्य बृहद्भिः खण्डैः निर्मितम्।
सैनिकाः युद्धभूमेः शत्रून् अपाकुर्वन् ।
युद्धभूमे इतस्ततः स्थाणवः दृश्
Steadfast in SanskritMightiness in SanskritAcne in SanskritShadiness in SanskritLoose in SanskritGenteelness in SanskritVillainousness in SanskritPraise in SanskritBlue in SanskritAuckland in SanskritWrong in SanskritSinner in SanskritSquare in SanskritPurify in SanskritRetention in SanskritPeacock in SanskritElettaria Cardamomum in SanskritOpprobrium in SanskritToothsome in SanskritFlap in Sanskrit