Stubborn Sanskrit Meaning
वामारम्भ
Definition
यः गमनकाले पुनः पुनः विरमति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यद् निवारितुं न शक्यते।
यः आग्रहेण स्वमतम् स्थापयति।
अण्डकोशेन युक्तः।
Example
एषः वामारम्भः वृषः कृषीक्षेत्रस्य कर्षणकाले वारंवारं विरमति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
जातस्य ही मृत्युः ध्रुवः।
अण्डकोशयुक्तः वृषभः साण्ड इत्याख्यया ख्यातः अस्ति।
अस्य ग्रामं परितः तरवः सन्ति ।
Mad Apple in SanskritCut Back in Sanskrit6 in SanskritGolden Ager in SanskritTrio in SanskritEnd in SanskritRectum in SanskritView in SanskritAnuran in SanskritHalf-dozen in SanskritGolden Ager in SanskritCourier in SanskritMoney in SanskritGolden Ager in SanskritLowly in SanskritSelf-sufficing in SanskritLibertine in SanskritSpareness in SanskritHerbaceous Plant in SanskritPick Up in Sanskrit