Stubbornness Sanskrit Meaning
अवश्यता, अविनेयता, दुरवग्रहः, दुराग्रहः, दुर्मदः, दुष्टता, निर्बन्धशीम्, प्रग्रहः, प्रतिनिविष्टता, प्रतीपता, स्वैरता, स्वैरिता
Definition
कस्यापि वस्तुनः कृते व्यर्थः अनुचितः वा आग्रहः।
सातत्येन कथनं यत् यथैव अस्ति यथैव भविष्यति यथैव भवेत् इति।
स्वस्य अनुचिताम् इच्छां साधयितुं कृतः आग्रहः।
Example
पितरि निर्धने सत्यपि श्यामः द्विचक्रिकां क्रेतुं दुराग्रहं करोति।
तुलसी कृष्णमूर्तेः पुरत एव धनुर्धारणस्य आग्रहम् अकरोत्।
किशोरस्य स्वैरतया सर्वे अपि त्रस्ताः।
E'er in SanskritUprooter in SanskritWhite in SanskritGas in SanskritWon in SanskritSpirits in SanskritUse in SanskritHeart in SanskritRecruit in SanskritQuell in SanskritBaldness in SanskritMoon-ray in SanskritSelf-command in SanskritSafety Pin in SanskritOppressive in SanskritExtreme in SanskritEditing in SanskritZoological Garden in SanskritParcel Out in SanskritPhysical Structure in Sanskrit