Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Study Sanskrit Meaning

अध्ययनकक्षः, अध्ययनम्, अनुदर्शनम्, अवलोकनम्, आलोकः, आलोकनम् अवलोकः, आवेदनपत्रम्, निरीक्षणम्, निरीक्षा, पठ्, विज्ञापनपत्रम्, विवरणपत्रम्, विषयः, सर्वेक्षणम्, स्कन्धः

Definition

शिक्षासम्बन्धिनी योग्यता।
शिक्षाप्रदानस्य कार्यम्।
कस्यापि विषयस्य ज्ञानप्राप्त्यर्थं कृता क्रिया।

अध्ययनार्थे कक्षः।
पठनस्य व्यापारः।
अध्ययनस्य क्रिया।
अन्यान् श्रावयितुं वा स्मृत्या वा पुस्तकात् मन्त्राणां काव्यानां च उच्चैः वचनानुकूलः व्यापारः।
गुरुमुखादानुपूर्वीश्रवणम्
अध्ययनस्य क्रिया

Example

स्वस्य शैक्षणिकयोग्यतायाः प्रमाणपत्रं दर्शयतु।
सः संस्कृतस्य अध्ययनार्थे काशीनगरं गतवान्।

सुधीरः अध्ययनकक्षे अध्ययनं करोति।
इत्येतन्मानवं शास्त्रम् भृगुप्रोक्तम् पठनम् द्विजः [मनु 12.126]
जाह्नवी आदिशङ्कराचार्यविरचितं भज गोविन्दम् इति स्तोत्रं स्वामिनः पुरतः अपठत्।
देवदत्तः