Stunned Sanskrit Meaning
कृतविस्मय, चमत्कारित, परमविस्मित, महामूर्ख, विस्मयिन्, विस्मित, साद्भुत, हृषित, हृष्ट
Definition
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यद् न तीक्ष्णम्।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यः बिभेति।
यः सम्भ्रमेण पीडितः।
यः किमपि न वदति।
मूकम् इव।
यः विस्मयान्वितः।
यः अतीव मूर्खः अस्ति।
यः केनापि कार्यादिना पीडितः।
लज्जाव्यापाराश्रयः।
यः जीर्णः।
यद् द्र
Example
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
व्यथितः एव जानाति परदुःखम्।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति
Handcuff in SanskritOrnament in SanskritBeseechingly in SanskritGuesthouse in SanskritGreat Bellied in SanskritTransmissible in SanskritTerrified in SanskritCubital Joint in SanskritMight in SanskritControl in SanskritServant in SanskritSharpness in SanskritPrivateness in SanskritHimalayan Cedar in SanskritDissolute in SanskritMicroscopic in SanskritPresence in SanskritSplosh in SanskritCozy in SanskritSaturated in Sanskrit