Stunt Sanskrit Meaning
क्रीडा
Definition
यस्य शरीरं सामान्यापेक्षया लघु अस्ति।
तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।
मायाकर्म।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
Example
उपक्रीडायां वामनस्य क्रीडां दृष्ट्वा बालकाः मुदिताः।/ प्रांशु लभ्ये फले मोहात् उद्हाहुरिव वामनः।
मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
वामनः पुरुषः उत्प्लवनेन वृक्षस्य शाखां ग्रहीतुं प्रयतते।
Western in SanskritSpirits in SanskritHubby in SanskritWorthlessness in SanskritStewardess in SanskritTime in SanskritWashy in SanskritTownsman in SanskritShining in SanskritEnquire in SanskritTourist in SanskritImage in SanskritSaid in SanskritCrimson in SanskritAzadirachta Indica in SanskritTheism in SanskritCrocus Sativus in SanskritGermicidal in SanskritLucidity in SanskritSilence in Sanskrit