Stupefied Sanskrit Meaning
किंकर्तव्यविमूढ़, महामूर्ख, हतबुद्धि
Definition
यः सम्भ्रमेण पीडितः।
यः विस्मयान्वितः।
यः अतीव मूर्खः अस्ति।
मदोन्मत्तःसुरामत्तः।
Example
किंकर्तव्यमूढ़ः मनुष्यः किमपि कर्तुं न शक्यते।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
समाजे नैके महामूर्खाः सन्ति।
Gautama Siddhartha in SanskritTaproom in SanskritNice in SanskritWrap in SanskritLeafy in SanskritFlooring in SanskritLast in SanskritLightning in SanskritAttainment in SanskritOvercome in SanskritUnschooled in SanskritMamilla in SanskritUnholy in SanskritGroup in SanskritGum in SanskritAlphabet in SanskritHomeless in SanskritSwing in SanskritProhibit in SanskritHurry in Sanskrit