Stupid Sanskrit Meaning
अचतुर, अज्ञ, अबुध, अल्पधी, अल्पबुद्धि, अल्पमति, अविचक्षण, अविद्, अविद्य, अविद्वान, अविबुध, जड, निर्बुद्ध, बालिश, बुद्धिहीन, मतिहीन, मन्द, मन्दमति, महामूर्ख, मूढ, मूढधी, मूढमति, मूढात्मा, मूर्ख, यथाजात, वैधेय
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यद् आवश्यकं नास्ति।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
समाजे नैकाः मूर्खाः सन्ति।
अनावश्यकं कार्यं मा कुरु।
Lustrous in SanskritOf A Sudden in SanskritPigheadedness in SanskritPlace in SanskritConvert in SanskritBlue Gum in SanskritPrestige in SanskritSanctum in SanskritKeenness in SanskritBorn in SanskritAdversary in SanskritHeavy in SanskritLeech in SanskritSex Activity in SanskritBehavior in SanskritHandsome in SanskritObsequious in SanskritArticulatio Genus in SanskritPiece in SanskritGuide in Sanskrit