Stupor Sanskrit Meaning
मानसिकाघातः
Definition
चेतनाहीनस्य अवस्था भावो वा।
अचेतनस्य अवस्था भावो वा।
ईश्वरस्य ध्यानं त्यक्त्वा देहादिषु सांसारिकपदार्थेषु वा ममत्वबुद्धिः
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
Example
कुष्ठेन पीडिते अङ्गे अचेतनता आगच्छति।
जडपदार्थेषु अचेतनता दृश्यते।
साधुपुरुषाः मोहेन आसक्ताः न भवन्ति।/ मम माता मम पिता ममेयं गृहिणीगृहम्।एतदन्यं ममत्वं यत् स मोह इति कीर्तितः।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
Young Person in SanskritHold Out in SanskritEndocrine in SanskritPermeative in SanskritMight in SanskritInterrogation Point in SanskritCataclysm in SanskritSoul in SanskritOpthalmic in SanskritMulishness in SanskritOval-shaped in SanskritCrocus Sativus in SanskritDescriptor in SanskritVaisya in SanskritBean in SanskritPenis in SanskritCelebrate in SanskritHigh-spirited in SanskritShack in SanskritVengeance in Sanskrit