Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Style Sanskrit Meaning

प्रचलनम्

Definition

मनसा अनुमितिकरणम्।
कार्यादीनां विधिः।
भाषायाः अभिव्यक्तिप्रकारः
सा शरीरस्य क्रिया यया मनसि स्थिताः भावाः प्रकटीभवन्ति।
भाषाकलासङ्गीतादीनाम् अभिव्यक्तेः प्रत्येकस्य मनुष्यस्य समुदायस्य वा वैशिष्ट्यम्।
विशेषा पद्धतिः।

विशिष्टे काले जनेषु वर्तमाना रुचिः।

Example

कदाचित् तर्कः अपि विपरीतः भवति।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
सूरदासस्य भाषाशैली भिन्ना वर्तते। / प्रायेणाचार्याणामियं शैलीयत्स्वाभिप्रायमपि परोपदेशमिव वर्णयन्ति।
सहयात्रिणः वृत्तिं दृष्ट्वा वयं जागरुकाः अभवम्।
सर्वे पत्रकाराः वर्तमानपत