Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Subaltern Sanskrit Meaning

कनिष्ठ

Definition

कश्चित् भिन्नः।
यः पापं करोति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
पदावस्थादिषु कनीयसः।
यः पश्चात् जातः।
यस्मिन् बलं नास्ति।

सर्वेषु लघुतमः।
आयुषः अनुसारेण सर्वेषु युवा।
गजस्य अपरसक्थि।

Example

धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
तस्य सम्बन्धाः कनिष्ठैः सहकर्तृभिः सह सौहार्दपूर्णाः सन्ति।
लक्ष्मणः रामस्य अनुजः भ्राता आसीत्।
दुर्बले पुरुषे