Subaltern Sanskrit Meaning
कनिष्ठ
Definition
कश्चित् भिन्नः।
यः पापं करोति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
पदावस्थादिषु कनीयसः।
यः पश्चात् जातः।
यस्मिन् बलं नास्ति।
सर्वेषु लघुतमः।
आयुषः अनुसारेण सर्वेषु युवा।
गजस्य अपरसक्थि।
Example
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
तस्य सम्बन्धाः कनिष्ठैः सहकर्तृभिः सह सौहार्दपूर्णाः सन्ति।
लक्ष्मणः रामस्य अनुजः भ्राता आसीत्।
दुर्बले पुरुषे
Belief in SanskritSputter in SanskritGranary in SanskritRoar in SanskritSales Tax in SanskritObliging in SanskritRat in SanskritMeeting in SanskritWino in SanskritMad in SanskritUnite in SanskritStride in SanskritAdvance in SanskritNoesis in SanskritEspousal in SanskritDak in SanskritKnowledge in SanskritTout in SanskritMatchless in SanskritDifference in Sanskrit