Subaqueous Sanskrit Meaning
जलज, जलीय
Definition
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
परिशुद्धं सुवर्णम्।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु
Example
एषा शुद्धसुवर्णस्य मुद्रा अस्ति।
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।
अर्चनार्थे सः कर्पुरं ज्वालयति।
शैवाल इति एकः
Gastralgia in SanskritWeep in SanskritImpose in SanskritNeaten in SanskritCeiling in SanskritCalcium Hydrate in SanskritSidestep in SanskritAvocation in SanskritYoung Man in SanskritSplendid in SanskritJokester in SanskritSit Down in SanskritTaint in SanskritYummy in SanskritLike A Shot in SanskritTamarind in SanskritWither in SanskritMidnight in SanskritGoldbrick in SanskritFix in Sanskrit