Subdue Sanskrit Meaning
उद्दमय, उब्ज्, उल्लापय, दमय, निकृ, निर्जि, प्रदमय, वशीकृ, विनिर्जि, संनियम्, समज्, स्वायत्तीकृ
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
उद्याने पुष्पाणि
Steersman in SanskritDeadlock in SanskritSuccessive in SanskritTunnel in SanskritForthcoming in SanskritImprove in SanskritChamber in SanskritMorning Time in SanskritNeedy in SanskritFleece in SanskritFrailty in SanskritNib in SanskritArrive At in SanskritReptile in SanskritSmallpox in SanskritPlacate in SanskritArrant in SanskritPride in SanskritGreen in SanskritLion in Sanskrit