Subject Sanskrit Meaning
उद्देश्य, प्रकरणम्, प्रजा, प्रसंगः, प्रसङ्गः, वस्तु, विषयः, सन्दर्भः, स्कन्धः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यद् आवृत्तः नास्ति।
यः करोति।
मेघरहितः।
राजाधीनः जनपदनिवासिनः।
यत् गुप्तं नास्ति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
कस्यापि देशे निवसतां मानवानां वर्गः।
यः निर्माति।
यस्य विवेचनं क
Example
सर्वकार्याणां कर्ता ईश्वरः।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
प्रातः आकाशदेशे अटनं स्वास्थ्यवर्धकम् अस्ति।
उन
Prestigiousness in SanskritBooze in SanskritRetainer in SanskritWords in SanskritParadise in SanskritPistil in SanskritScreen in SanskritRespected in SanskritGermination in SanskritYoungster in SanskritFaker in SanskritThoroughgoing in SanskritPoster in SanskritSteadfast in SanskritHumble in SanskritClaver in SanskritScripture in SanskritKudos in SanskritShiftless in SanskritMobility in Sanskrit