Sublimate Sanskrit Meaning
अमलीकृ, परिशुध्, परिशोधित, पवित्रतरीकृ, पवित्रय, पवित्रीकृ, विशुध्, विशोधित, शुध्, शोधित, समापू, सम्पू
Definition
यद् शुद्धं कृतम्।
अन्वेषणविषयीभूतः।
यस्मिन् संशोधनं जातम्।
Example
व्याधीना ग्रस्तं न भवेत् अतः वर्षाऋतौ परिशोधितं जलं पेयम्।
रमेशः अन्वेषितानां सामग्रीणां सूचिं करोति।
अस्मिन् पुस्तके अस्माकं संस्थया संशोधितानां नियमानाम् उल्लेखः अस्ति।
Decent in SanskritPart in SanskritCeramicist in SanskritYesterday in SanskritDanger in SanskritDocument in SanskritBlood in SanskritTree Branch in SanskritDeliverer in SanskritObject in SanskritTrue Sparrow in SanskritUnpeasant-smelling in SanskritSaffron in SanskritFriendship in SanskritVacate in SanskritOral Communication in SanskritJuicy in SanskritCore in SanskritVertebral Column in SanskritInert in Sanskrit