Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sublime Sanskrit Meaning

श्रद्धेय

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
पूजार्थे योग्यः।
यः ज्ञातुं योग्यः।
चिन्तनयोग्यम्।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
यः जिज्ञासां उत्पादयति।
यः दानं ददाति।
श्रद्धार्थे योग्यः।

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
गौतमः बुद्धः पूजनीयः अस्ति।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
एतद् चिन्तनीयं प्रकरणम्।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
अद्य एका विस्मयकारिका घटना अघट