Submerge Sanskrit Meaning
समवकॄ, समाप्लु
Definition
जले अथवा कस्मिन् अपि द्रवपदार्थे संसीदनात्मकः व्यापारः।
सूर्यस्य चन्द्रस्य वा अस्तं प्रति गमनानुकूलः व्यापारः।
कस्मिंश्चित् विषये कार्ये वा लीनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
Example
चक्रवातात् बृहन्नौका अमज्जत्।
सूर्यः पश्चिमदिशि अस्तं गच्छति।
मीरा कृष्णभक्तौ समाप्लवते।
तस्य व्यापारः अह्रासयत्।
Quintuplet in SanskritSubject Field in SanskritIneptitude in SanskritHouse Fly in SanskritHarness in SanskritCommingle in SanskritHouse in SanskritMingy in SanskritPostmortem in SanskritCalculable in SanskritCanvas in SanskritGet in SanskritVa in SanskritFiord in SanskritIn Real Time in SanskritUnschooled in SanskritFaineant in SanskritDoorkeeper in SanskritGive The Sack in SanskritJawaharlal Nehru in Sanskrit