Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Submerge Sanskrit Meaning

समवकॄ, समाप्लु

Definition

जले अथवा कस्मिन् अपि द्रवपदार्थे संसीदनात्मकः व्यापारः।
सूर्यस्य चन्द्रस्य वा अस्तं प्रति गमनानुकूलः व्यापारः।
कस्मिंश्चित् विषये कार्ये वा लीनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।

Example

चक्रवातात् बृहन्नौका अमज्जत्।
सूर्यः पश्चिमदिशि अस्तं गच्छति।
मीरा कृष्णभक्तौ समाप्लवते।
तस्य व्यापारः अह्रासयत्।