Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Subordinate Sanskrit Meaning

अधीन, अधोवाचक, अस्वच्छन्द, आयत्त, कनिष्ठ, गृह्यक, निघ्न, परवश, समाविष्टव्यापी, समाविष्टव्यापीशब्दः

Definition

कश्चित् भिन्नः।
यः प्रमुखः नास्ति।
यः पापं करोति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
यः अन्यस्य वशं गतः।
पदावस्थादिषु कनीयसः।
यः पश्चात् जातः।
यस्मिन् बलं नास्ति।

परस्य वशं गतः।
सर्वेषु लघुतमः।
आयुषः अनुसारेण सर्वेषु युवा।
यद् वाक्ये अधिकं महत्त्वपूर्णं न विद्यते।
यद् अन्यस्मिन् आश्रितम् अस्ति।
गजस्य अपरसक्थि।

Example

गौणस्य अस्य विषयस्य चर्चा आवश्यकी नास्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
तस्य सम्बन्धाः कनिष्ठैः सहकर्तृभिः सह सौहार्दपूर्णाः सन्ति।
लक्ष्मणः रामस्य अ