Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Subordination Sanskrit Meaning

अधीनता, अधीनत्व, अधीनस्थता, परवशता, पारवश्य

Definition

अप्रधानस्य अवस्था भावो वा।
पराधीनस्य अवस्था भावो वा।

Example

मुगलशासनकाले समाजे नारीणाम् गौणता आसीत्। /भोः गौणता अस्ति अस्य क्रियापदस्य मुख्यक्रियापदस्य अपेक्षया।
पराधीनतायाः शृङ्खलया बद्धः भारतदेशः 1947 संवत्सरे मुक्तः जातः।