Subscription Sanskrit Meaning
ग्राहकशुल्कम्
Definition
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
अंशरूपेण कृतं दानम्।
केषांचन पत्रपुस्तकादीनां वार्षिकं मासिकं वा मूल्यम्।
चन्द्राकारं चन्द्रसदृशं वा वस्तु।
Example
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
अस्याः संस्थायाः सदस्यैः भूकम्पग्रस्तानां साहाय्यार्थे अंशदानं दत्तम्।
मया कादम्बिनी इत्यस्य ग्राहकशुल्कम् अद्य यावत् न दत्तम्।
रू
Liquor in SanskritCalculable in SanskritBoil in SanskritCuriosity in SanskritArrest in SanskritWan in SanskritConsummate in SanskritAlimentary in SanskritGenteelness in SanskritUnlash in SanskritMarkweed in SanskritHanging Down in SanskritForgo in SanskritInteresting in SanskritStraightaway in SanskritAir in SanskritCluster in SanskritPuzzler in SanskritChew The Fat in SanskritRumble in Sanskrit