Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Subscription Sanskrit Meaning

ग्राहकशुल्कम्

Definition

खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
अंशरूपेण कृतं दानम्।
केषांचन पत्रपुस्तकादीनां वार्षिकं मासिकं वा मूल्यम्।
चन्द्राकारं चन्द्रसदृशं वा वस्तु।

Example

अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
अस्याः संस्थायाः सदस्यैः भूकम्पग्रस्तानां साहाय्यार्थे अंशदानं दत्तम्।
मया कादम्बिनी इत्यस्य ग्राहकशुल्कम् अद्य यावत् न दत्तम्।
रू