Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Subsidy Sanskrit Meaning

धनरूपसहाय्यम्, धनरूपसाहित्यम्, धनरूपोपकारः

Definition

कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
अर्थसम्बन्धी सहायता।
कस्यचित् विशेषकार्यस्य कृते सर्वकारद्वारा सहाय्यार्थं प्राप्यमाणं धनम्।
यत् अनुदानं प्रजायाः कल्याणार्थं सर्वकारेण दीयते।

Example

तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
श्रेष्ठिनः अस्य विद्यालयस्य कृते आर्थिकसहायतायाः घोषणा कृता।
जलप्लावनेन पीडिते प्रदेशे केन्द्रसर्वकारः एककोटीरूप्यकाणाम् अनुदानम् अयच्छत्।
अग्नितैलादीषु धनरूपसहाय्यं प्राप्यते।