Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Subspecies Sanskrit Meaning

अन्ववायः, उपजातिः, उपप्रकारः, उपभेदः, उपविशेषः, शाखाभेदः

Definition

संज्ञाविशेषः, (जीवविज्ञाने) कस्यापि प्राणिवंशस्य वनस्पतिवंशस्य वा भूप्रदेशम् अधिकृत्य अथ वा कम् अपि विशेषम् अधिकृत्य सजातीयेभ्यः अन्येभ्यः अवच्छेदनार्थं कृतः उपभेदः

Example

यूका इति कृमिजातेः उपजातिः अस्ति