Substance Sanskrit Meaning
अभिप्रायः, अभिप्रेतम्, अर्थः, आशयः, उद्देशः, तात्पर्यम्
Definition
यद् सपिण्डं साकारं वा अस्ति।
वास्तविकी सत्ता।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
सुवर्णरुप्यकादयः।
कस्यापि मुख्यः भागः गुणो वा।
इन्द्रियग्राह्यः।
मैथुनस्य इच्छा।
चिह्नैः जायमानं ज्ञानम् ।
यस्मात्अस्यसंसारस्यसृष्टिःअभवत्तत्मूलंतत्त्वंद
Example
दुग्धं पेयं पदार्थम् अस्ति।
वायुः इति अमूर्तं वस्तु। / किं वस्तु विद्वन् गुरवे प्रदेयम्।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
नेत्रस्य
Smoothen in SanskritCensus in SanskritManufacture in SanskritDaughter-in-law in SanskritFarting in SanskritTutor in SanskritTrueness in SanskritAt That Place in SanskritBhutani in SanskritMightiness in SanskritDefeat in SanskritAgile in SanskritBhang in SanskritApace in SanskritRealistic in SanskritValue in SanskritAsiatic Cholera in SanskritView As in SanskritOrganization in SanskritMahabharatum in Sanskrit