Substantial Sanskrit Meaning
कक्खट, कठोर, खक्खट, ग्रावन्, दृढ
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः न विचलति।
यः नश्वरः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यः नम्यः नास्ति।
पूर्यते समग्रम् इति।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्ति।
यः अधिकः बलवान् अस्ति।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यः दी
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अहं सोहनं सम्यक् जानामि।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
आत्मा अमरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
महेशः सकलः मूर्खः। /
Take Back in SanskritBolster in SanskritTrampling in SanskritPledge in SanskritMildness in SanskritAdvance in SanskritMulberry Fig in SanskritOverhang in SanskritThrone in SanskritFace in SanskritCoat in SanskritBuoyancy in SanskritHeartrending in SanskritTime And Time Again in SanskritDestiny in SanskritStrait in SanskritMultitudinous in SanskritTrunk in SanskritAttachment in SanskritAtomic Number 50 in Sanskrit