Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Substantial Sanskrit Meaning

कक्खट, कठोर, खक्खट, ग्रावन्, दृढ

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः न विचलति।
यः नश्वरः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यः नम्यः नास्ति।
पूर्यते समग्रम् इति।
यस्य आकारः सुनिश्चितः तथा च यः द्रवरूपो वायुरूपो वा नास्ति।
यः अधिकः बलवान् अस्ति।
अतिशयितः ऊर्जो बलं वा।
यस्मिन् ओजः अस्ति।
यः दी

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अहं सोहनं सम्यक् जानामि।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
आत्मा अमरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
महेशः सकलः मूर्खः। /